Vāgvāṇīstotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

वाग्वाणीस्तोत्रम्

vāgvāṇīstotram


sarasvatīṃ namasyāmi cetanāṃ hṛdi saṃsthitām |

kaṇṭhasthāṃ padmayoniṃ ca hrīṃkārasupriyāṃ sadā || 1 ||



matidāṃ varadāṃ caiva sarvakāmapradāyinīm |

keśavasya priyāṃ devīṃ vīṇāhastāṃ varapradām || 2 ||



aiṃ hrīṃ mantrapriyāṃ caiva kumatidhvaṃsakāriṇīm |

svaprakāśāṃ nirālambāmajñānatimirāpahām || 3 ||



mokṣapradāṃ sunityāṃ suvaradāṃ śodhanapriyām |

ādityamaṇḍale līnāṃ praṇamāmi jinapriyām || 4 ||



jñānākārāṃ jagaddīpāṃ bhaktapāśavināśinīm |

iti samyak stutā devī vāgīśena mahātmanā || 5 ||



ātmānaṃ darśayāmāsa śaradindusamaprabhā |

sarasvatyuvāca

varaṃ vṛṇīṣva bhadanta yatte manasi vartate || 6 ||



bṛhaspatiruvāca

prasannā yadi me devī divyaṃ jñānaṃ pradīyatām |

sarasvatyuvāca

stotreṇānena ye bhaktyā māṃ stuvanti sadā narāḥ || 7 ||



labhante paramaṃ jñānaṃ mama tulyaparākramam |

kavitvaṃ matprasādena tathā ca vipulaṃ yaśaḥ || 8 ||



trisandhyaṃ prayato bhūtvā yaḥ stotraṃ paṭhate naraḥ |

tasya kaṇṭhe sadā vāsaṃ kariṣyāmi na saṃśayaḥ || 9 ||



om aiṃ vāgvādini mama jihvāyāṃ eeṃ hrīṃ mantrasarasvati svāhā |



bṛhaspatikṛtaṃ śrīvāgvāṇīstotraṃ samāptam |